Indic Wikisource Proofreadthon August 2021/Messsage/Sa

Dear Indic Wikisource Proofreadthon August 2021/Messsage,

प्रियविकिबन्धो,

गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् अस्य मुख्यम् उद्देश्यम् ।

भवता किम् अपेक्ष्यते

पुस्तकावली – पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा पुस्तकावल्यां योजयतु कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या <pagelist/>

भागग्राहिणः- भागग्राहिणः इत्यत्र हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।

निर्णायकः- निर्णायकः भवितुं स्वयम् आसक्तिं अत्र दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।

सामाजिकमाध्यमेषु प्रसारः- सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।

पुरस्काराः- आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।

कार्यगणनामार्गः-

समयः- 15 आगस्ट् 2021 तः 31 आगस्ट् 2021

नियमाः सूचनाः च- अत्र प्राथमिकनियमाः सूचनाः च दत्ताः ।

अङ्काः- समग्रविवरणम् अत्र अस्ति

अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।

धन्यवादाः

Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K